अथः श्री वेङ्कटेश स्तोत्रम्
श्रीगुरुभ्यो नमः
हरिः ॐ
वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः ।
सङ्कर्षणोऽनिरुद्धश्च शेषाद्रि पतिरेव च ॥१॥
जनार्दनः पद्मनाभो वेङ्कटाचल वासनः ।
सृष्टिकर्ता जगन्नाथो माधवो भक्त वत्सलः ॥२॥
गोविन्दो गोपतिः कृष्णः केशवो गरुड ध्वजः ।
वराहो वामनश्चैव नारायण अधोक्षजः ॥३॥
श्रीधरः पुण्डरीकाक्षः सर्वदेव स्तुतो हरिः ।
श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥४॥
रमानाथो महीभर्ता भूधरः पुरुषोत्तमः ।
चोलपुत्र प्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥५॥
श्रीनिधिः सर्व भूतानां भयकृत् भय नाशनः ।
श्रीरामो रामभद्रश्च भवबन्धैक मोचकः ॥६॥
भूतावासो गिरावासः श्रीनिवासः श्रियः पतिः ।
अच्युतानन्त गोविन्दो विष्णुर्वेङ्कट नायकः ॥७॥
सर्वदेवैक शरणं सर्व देवैक दैवतम् ।
समस्त देव कवचं सर्व देव शिखामणिः ॥८॥
इतीदं कीर्तितं यस्य विष्णोरमित तेजसः ।
त्रिकालं यः पठेन्नित्यं पापं तस्य न विद्यते ॥९॥
राजद्वारे पठेद्घोरे सङ्ग्रामे रिपुसङ्कटे ।
भूत सर्प पिशाचादि भयं नास्ति कदाचन ॥१०॥
अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् ।
रोगार्तो मुच्यते रोगात् बद्धो मुच्येत बन्धनात् ॥११॥
यद् यद् इष्टतमं लोके तत् तत् प्राप्नोत्यसंशयः ।
ऐश्वर्यं राज सन्मानं भुक्ति मुक्ति फलप्रदम् ॥१२॥
विष्णोर्लोकैक सोपानं सर्वदुःखैक नाशनम् ।
सर्वैश्वर्य प्रदं नृणां सर्व मङ्गल कारकम् ॥१३॥
मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् ।
स्वामि पुष्करणी तीरे रमया सह मोदते ॥१४॥
कल्याणाद्भुत गात्राय कामितार्थ प्रदायिने ।
श्रीमद्वेङ्कट नाथाय श्रीनिवासाय ते नमः ॥१५॥
वेङ्कटाद्रि समं स्थानं ब्रह्माण्डे नास्ति किञ्चन ।
वेङ्कटेश समो देवो न भूतो न भविष्यति ॥
एतेन सत्य वाक्येन सर्वार्थान् साधयाम्यहम् ॥१६॥
इति श्री ब्रह्माण्ड पुराणे ब्रह्म–नारद संवादे श्री वेङ्कटेश स्तोत्रम्
श्री भारती रमण मुख्यप्राण अन्तरगत
श्री कृष्णार्पणम् अस्तु
