Special Thoughts-Spiritual Lens: Slokas

अथः श्री वेङ्कटेश स्तोत्रम्
श्रीगुरुभ्यो नमः
हरिः


वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः
सङ्कर्षणोऽनिरुद्धश्च शेषाद्रि पतिरेव ॥१॥


जनार्दनः पद्मनाभो वेङ्कटाचल वासनः
सृष्टिकर्ता जगन्नाथो माधवो भक्त वत्सलः ॥२॥


गोविन्दो गोपतिः कृष्णः केशवो गरुड ध्वजः
वराहो वामनश्चैव नारायण अधोक्षजः ॥३॥


श्रीधरः पुण्डरीकाक्षः सर्वदेव स्तुतो हरिः
श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥४॥


रमानाथो महीभर्ता भूधरः पुरुषोत्तमः
चोलपुत्र प्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥५॥


श्रीनिधिः सर्व भूतानां भयकृत् भय नाशनः
श्रीरामो रामभद्रश्च भवबन्धैक मोचकः ॥६॥


भूतावासो गिरावासः श्रीनिवासः श्रियः पतिः
अच्युतानन्त गोविन्दो विष्णुर्वेङ्कट नायकः ॥७॥


सर्वदेवैक शरणं सर्व देवैक दैवतम्
समस्त देव कवचं सर्व देव शिखामणिः ॥८॥

 

इतीदं कीर्तितं यस्य विष्णोरमित तेजसः
त्रिकालं यः पठेन्नित्यं पापं तस्य विद्यते ॥९॥

 

राजद्वारे पठेद्घोरे सङ्ग्रामे रिपुसङ्कटे
भूत सर्प पिशाचादि भयं नास्ति कदाचन ॥१०॥


अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत्
रोगार्तो मुच्यते रोगात् बद्धो मुच्येत बन्धनात् ॥११॥


यद् यद् इष्टतमं लोके तत् तत् प्राप्नोत्यसंशयः
ऐश्वर्यं राज सन्मानं भुक्ति मुक्ति फलप्रदम् ॥१२॥


विष्णोर्लोकैक सोपानं सर्वदुःखैक नाशनम्
सर्वैश्वर्य प्रदं नृणां सर्व मङ्गल कारकम् ॥१३॥


मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम्
स्वामि पुष्करणी तीरे रमया सह मोदते ॥१४॥


कल्याणाद्भुत गात्राय कामितार्थ प्रदायिने
श्रीमद्वेङ्कट नाथाय श्रीनिवासाय ते नमः ॥१५॥


वेङ्कटाद्रि समं स्थानं ब्रह्माण्डे नास्ति किञ्चन
वेङ्कटेश समो देवो भूतो भविष्यति
एतेन सत्य वाक्येन सर्वार्थान् साधयाम्यहम् ॥१६॥

 

इति श्री ब्रह्माण्ड पुराणे ब्रह्मनारद संवादे श्री वेङ्कटेश स्तोत्रम्

 

श्री भारती रमण मुख्यप्राण अन्तरगत
श्री कृष्णार्पणम् अस्तु